प्रज्ञापरमिता हृदय सूत्र
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।
इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।
तस्माच्चारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं ।
आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
पञ्च स्कन्धास्तांश्च स्वभावशून्यान्पश्यति स्म ।
इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम् ।
रूपान्न पृथक्शून्यता शून्याताया न पृथग्रूपम् ।
यद्रूपं सा शून्यता या शून्यता तद्रूपम् ।
एवमेव वेदानासंज्ञासंस्कारविज्ञानानि ।
इह शारिपुत्र सर्वधर्माःशून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः ।
तस्माच्चारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं ।